Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
sañjñayam dhenusya
Previous
-
Next
Click here to show the links to concordance
sañjñāyā
ṃ
dhenu
ṣ
yā
|| PS_4,4.89 ||
_____START JKv_4,4.89:
dhenuṣyā iti nipātyate sañjñāyāṃ viṣaye /
sañjñā-grahaṇam abhidheyaniyama-artham /
dhenoḥ sugāgamo yaś ca pratyayaḥ nipātyate /
antodātto 'pi hy ayam iṣyate /
yā dhenur uttamarṇāya r̥ṇapradānād dohanārthaṃ dīyate sā dhenuṣyā /
pītadugdhā iti yasyāḥ prasiddhiḥ /
dhenusyāṃ bhavati dadāami //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL