Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
revati-jagati-havisyabhyah prasasye
Previous
-
Next
Click here to show the links to concordance
revatī-jagatī-havi
ṣ
yābhya
ḥ
praśasye
|| PS_4,4.122 ||
_____START JKv_4,4.122:
revaty-ādibhyaḥ ṣaṣṭhīsamarthebhyaḥ praśasye vācye yat pratyayo bhavati /
praśaṃsanaṃ praśasyam, bhāve kyap pratyayo bhavati /
yadvo revatī revatyam /
yadvo jagatī jagatyam /
yadvo haviṣyā haviṣyam /
haviṣe hitā haviṣyāḥ, tāsāṃ praśaṃsnaṃ haviṣyam /
yasya+iti ca (*6,4.148) iti lope kr̥te halo yamāṃ yami lopaḥ (*8,4.64) iti lopaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL