Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
tadvan asam upadhano mantra iti istakasu luk ca matoh
Previous
-
Next
Click here to show the links to concordance
tadvān āsām upadhāno mantra iti i
ṣṭ
akāsu luk ca mato
ḥ
|| PS_4,4.125 ||
_____START JKv_4,4.125:
tadvān iti nirdeśād eva samarthavibhaktiḥ /
matub-antāt prātipadikāt prathamāsamarthād āsām iti ṣaṣṭhyarthe yat pratyayo bhavati, yat prathamāsamartham upadhāno mantraś cet sa bhavati, yat tad āsām iti nirdiṣṭam iṣṭakāś cet tā bhavanti /
luk ca matoḥ iti prakr̥tinirhr̥āsaḥ /
itikaraṇas tataś ced vivakṣā /
tadvān ity avayavena samudāyo vyapadiśyate /
varcaḥ-śabdo yasmin mantre 'sti sa varcasvān /
upadhīyate yena sa upadhānaḥ /
cayanavacanaḥ ity arthaḥ /
varcasvānupadhānamantraḥ āsām iṣṭakānām iti vigr̥hya yati vihite mator luki kr̥te, varcasyā upadadhāti, tejasyā upadadhāti /
payasyāḥ /
retasyāḥ /
tadvān iti kim ? mantrasamudāyād eva mā bhūt /
upadhānaḥ iti kim ? varcasvān upasthānamantraḥ āsām ity atra mā bhūt /
mantraḥ iti kim ? aṅgulimānupadhāno hastaḥ āsām ity atra mā bhūt /
iṣṭakāsu iti kim ? aṅgulimānupadhāno hasta āsām ity atra mā bhūt /
iti-karaṇo niyamārthaḥ /
anekapadasambhave 'pi kenacid eva padena tadvān mantro gr̥hyate, na sarveṇa //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL