Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
matv-arhe masa-tanvoh
Previous
-
Next
Click here to show the links to concordance
matv-arhe māsa-tanvo
ḥ
|| PS_4,4.128 ||
_____START JKv_4,4.128:
yasminn arthe matub vihitaḥ, tasminś chandasi viṣaye yat pratyayo bhavati māsatanvoḥ pratyayārtha-viśeṣaṇayoḥ /
prathamāsamarthād asty upādhikāt ṣaṣṭhyārthe saptamyarthe ca yatpratyayo bhavati /
matvarthīyānām apavādaḥ /
nabhāṃsi vidyante asmin māse abhasyo māsaḥ /
sahasyaḥ /
tapasyaḥ /
madhavyaḥ /
nabhaḥśado 'bhreṣu vartate /
tanvā khalv api - ojo 'syāṃ vidyate ojasyā tanūḥ /
rakṣasyā tanūḥ /
māsatanvoḥ iti kim ? madhumatā pātreṇa carati māsatanvor anantarārthe vā /
madhv asminn asti madhv asminn anantaram iti vā madhvyo māsaḥ /
lugakārekārarephāś ca vaktavyāḥ /
luk tāvat - tapaśca tapasyaśca /
nabhaśca nabhasyaśca /
sahaśca sahasyaśca /
napuṃsakaliṅgaṃ chandasatvāt /
akāraḥ - iṣo māsaḥ /
ūrjo māsaḥ /
ikāraḥ - śucirmāsaḥ /
rephaḥ - śukro māsaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL