Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vaso samūhe ca || PS_4,4.140 ||


_____START JKv_4,4.140:

vasu-śabdāt samūhe vācye yat pratyayo bhavati, cakārānmayaḍarthe ca /
yathāyogaṃ samarthavibhaktiḥ /
vasavyaḥ samūhaḥ /
mayaḍartho vā /
akṣarasamūhe chandasaḥ svārtha upasaṅkhyānam /
o śrāvaya iti caturakṣaram /
astu śrauṣaṭ iti caturakṣaram /
yaja iti dvyakṣaram /
ye yajāmahe iti pañcākṣaram /
dvyakṣaro vaṣaṭkāraḥ /
eśa vai saptadaśākṣaraś chandasyaḥ prajāpatiraṃryajño mantre vihitaḥ /
saptadaśākṣarāṇy eva chandasyaḥ ity arthaḥ /
chandaḥśabdād akṣarasamūhe vartamānāt svārthe yat pratyayaḥ /
vasuśabdād api yad vaktavyaḥ /
hasto pr̥ṇasva bahubhir vasavyaiḥ /
vasubhiḥ ity arthaḥ /
āgnirāśe vasavyasya /
vasoḥ ity arthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL