Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
4
vasoh samuhe ca
Previous
-
Next
Click here to show the links to concordance
vaso
ḥ
samūhe ca
|| PS_4,4.140 ||
_____START JKv_4,4.140:
vasu-śabdāt samūhe vācye yat pratyayo bhavati, cakārānmayaḍarthe ca /
yathāyogaṃ samarthavibhaktiḥ /
vasavyaḥ samūhaḥ /
mayaḍartho vā /
akṣarasamūhe chandasaḥ svārtha upasaṅkhyānam /
o śrāvaya iti caturakṣaram /
astu śrauṣaṭ iti caturakṣaram /
yaja iti dvyakṣaram /
ye yajāmahe iti pañcākṣaram /
dvyakṣaro vaṣaṭkāraḥ /
eśa vai saptadaśākṣaraś chandasyaḥ prajāpatiraṃryajño mantre vihitaḥ /
saptadaśākṣarāṇy eva chandasyaḥ ity arthaḥ /
chandaḥśabdād akṣarasamūhe vartamānāt svārthe yat pratyayaḥ /
vasuśabdād api yad vaktavyaḥ /
hasto pr̥ṇasva bahubhir vasavyaiḥ /
vasubhiḥ ity arthaḥ /
āgnirāśe vasavyasya /
vasoḥ ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL