Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
prak-kritac chah
Previous
-
Next
Click here to show the links to concordance
prāk-krītāc cha
ḥ
|| PS_5,1.1 ||
_____START JKv_5,1.1:
tena krītam (*5,1.37) iti vakṣyati /
prāg etasmāt krīta-saṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ cha-pratyayasteṣv adhikr̥to veditavyaḥ /
vakṣyati tasmai hitam (*5,1.5) iti /
vatsebhyo hitaḥ vatsīyo godhuk /
karabhīyaḥ uṣṭraḥ /
akarabhīyaḥ /
avatsīyaḥ /
artho 'vadhitvena gr̥hītaḥ, na pratyayaḥ /
tena prāk ṭhañaḥ chanḥ iti noktam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL