Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
vibhasa havir-apupa-adibhyah
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā havir-apūpa-ādibhya
ḥ
|| PS_5,1.4 ||
_____START JKv_5,1.4:
havir-viśeṣa-vācibhyo 'pūpa-ādibhyaś ca prātipadikebhyaḥ prakkrītīyeṣv artheṣu vibhāṣā yat pratyayo bhavati /
āmikṣyaṃ dadhi, āmikṣīyaṃ dadhi /
puroḍāśyāstaṇḍulāḥ, pūroḍāśīyāḥ /
haviśśabdāt tu gavādiṣu paṭhān nityam eva bhavati /
apūpādibhyaḥ - apūpyam, apūpīyam /
taṇḍulyam, taṇḍulīyam /
apūpa /
taṇḍula /
abhyūṣa /
abhyoṣa /
pr̥thuka /
abhyeṣa /
argala /
musala /
sūpa /
kaṭaka /
karṇaveṣṭaka /
kiṇva /
annavikārebhyaḥ /
pūpa /
sthūṇā /
pīpa /
aśva /
patra /
apūpādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL