Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
atman-visvajana-bhoga-uttarapadat khah
Previous
-
Next
Click here to show the links to concordance
ātman-viśvajana-bhoga-uttarapadāt kha
ḥ
|| PS_5,1.9 ||
_____START JKv_5,1.9:
ātman viśvajana ity etābhyāṃ bhogottarapadāc ca prātipadikāt khaḥ pratyayo bhavati tasmai hitam ity etasmin viṣaye /
chasya apavādaḥ /
ātmann iti nalopo na kr̥taḥ prakr̥ti-parimāṇa-jñāpana-artham /
tena+uttarapada-grahaṇam bhoga-śabdena+eva sambadhyate, na tu pratyekam /
ātmane hitam ātmanīnam /
ātma-adhvānau khe (*6,4.169) iti prakr̥tibhāvaḥ /
viśvajanebhyo hitam viśvajanīnam /
karmadhārayād eva+iṣyate /
ṣaṣṭhī-samāsād bahuvrīheś ca cha eva bhavati /
viśvajanāya hitam viśvajanīyam /
pañcajanādupasaṅkhyānam /
pañcajanāc ca khaḥ /
atra api karmadhārayād iṣyate /
pañcajanīnam /
anyatra pañcajanīyam /
sarvajānāṭ ṭhañ khaś ca /
sārvajanikam, sarvajanīnam /
atra api karmadhārayād eva /
sarvajanīyam anyatra /
mahājanānnityaṃ ṭhañ vaktavyaḥ /
mahājanāya hitam māhājanikam /
tatpuruṣād eva /
bahuvrīhes tu cha eva bhavati /
mahājanīyam /
bhogottarapadāt khalv api - mātr̥bhogīṇaḥ /
pitr̥bhogīṇaḥ /
bhoga-śabdaḥ śarīra-vācī /
kevalebhyo mātrādibhyaḥ cha eva bhavati /
mātrīyam /
pitiriyam /
rājācāryābhyāṃ tu nityam /
bhogottarapadābhyam eva khaḥ pratyayaḥ iṣyate, na kevalābhyām /
rājabhogīnaḥ /
ācāryādaṇatvaṃ ca /
ācāryabhogīnaḥ /
kevalābhyāṃ vākyam eva bhavati, rājñe hitam, ācāryāya hitam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#468]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL