Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
sarva-purusabhyam na-dhañau
Previous
-
Next
Click here to show the links to concordance
sarva-puru
ṣ
ābhyā
ṃ
ṇ
a-
ḍ
hañau
|| PS_5,1.10 ||
_____START JKv_5,1.10:
sarva-puruṣābhyāṃ yathāsaṅkhyaṃ ṇaḍañau pratyayau bhavataḥ tasmai hitam ity etasmin viṣaye /
chasya apavādaḥ /
sarvasmai hitam sārvam /
pauruṣeyam /
sarvāṇṇasya vā vacanam /
sārvam, sarvīyam /
puruṣādvadhavikārasamūhatena kr̥teṣv iti vaktavyam /
pauruṣeyo vadhaḥ, pauruṣeyo vikāraḥ, pauruṣeyaḥ samūho vā /
tena kr̥te pauruṣeyo granthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL