Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tad-artham vikrrteh prakrrtau
Previous
-
Next
Click here to show the links to concordance
tad-artha
ṃ
vikr
̥
te
ḥ
prakr
̥
tau
|| PS_5,1.12 ||
_____START JKv_5,1.12:
prakr̥tiḥ upādānakāraṇaṃ, tasya+eva uttaram avasthāntaraṃ vikr̥tiḥ /
vikr̥ti-vācinaḥ prātipādikāt prakr̥tāv abhidheyāyāṃ yathāvihitaṃ pratyayo bhavati /
tadartham iti pratyayārtha-viśeṣaṇam /
tad iti sarvanāmnā vikr̥tiḥ parāmr̥śyate /
vikr̥tyarthāyāṃ prakr̥tau pratyayaḥ /
tadartha-grahaṇena prakr̥ter ananyārthatā ākhyāyate /
na prakr̥tivikāra-sambhavam ātre pratyayaḥ, kiṃ tarhi, prakr̥ter ananyārthatve vivakṣite /
pratyayārthasya ca tadarthatve sati sāmarthyāl labhyā caturthī samarthavibhaktiḥ /
kecit tu tasmai hitam (*5,1.5) ity anuvartayanti /
aṅgārebhyo hitāni etāni kāṣṭhāni aṅgārīyāṇi kāṣṭhāni /
prākārīyā iṣṭakāḥ /
śaṅkavyaṃ dāru /
picavyaḥ kārpāsaḥ /
tadartham iti kim ? yavānāṃ dhānāḥ /
dhānānāṃ saktavaḥ /
prakr̥tyantar anivr̥ttir atra vivakṣitā na tādarthyam dhānānāṃ saktavaḥ, na lājānām iti /
vikr̥teḥ iti kim ? udakārthaḥ kūpaḥ /
vikr̥ti-grahaṇe 'kriyamāṇe yā kācit prakrtir gr̥hyate, na+upādānakāraṇam eva /
bhavati ca kūpa udakasya prakr̥tiḥ, tatra+utpādanāt /
na tu udakaṃ tasyaḥ vikr̥tiḥ, atyantabhedāt prakr̥tau iti kim ? asyarthā kośī /
asirayaso vikr̥tir bhavati, na tu kośī tasya prakr̥tir bhavati /
dvayor api prakr̥ti-vikr̥tyor grahaṇe vivakṣitaḥ prakr̥tivikārabhāvo labhyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#469]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL