Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tad-artha vikr̥te prakr̥tau || PS_5,1.12 ||


_____START JKv_5,1.12:

prakr̥tiḥ upādānakāraṇaṃ, tasya+eva uttaram avasthāntaraṃ vikr̥tiḥ /
vikr̥ti-vācinaḥ prātipādikāt prakr̥tāv abhidheyāyāṃ yathāvihitaṃ pratyayo bhavati /
tadartham iti pratyayārtha-viśeṣaṇam /
tad iti sarvanāmnā vikr̥tiḥ parāmr̥śyate /
vikr̥tyarthāyāṃ prakr̥tau pratyayaḥ /
tadartha-grahaṇena prakr̥ter ananyārthatā ākhyāyate /
na prakr̥tivikāra-sambhavam ātre pratyayaḥ, kiṃ tarhi, prakr̥ter ananyārthatve vivakṣite /
pratyayārthasya ca tadarthatve sati sāmarthyāl labhyā caturthī samarthavibhaktiḥ /
kecit tu tasmai hitam (*5,1.5) ity anuvartayanti /
aṅgārebhyo hitāni etāni kāṣṭhāni aṅgārīyāṇi kāṣṭhāni /
prākārīyā iṣṭakāḥ /
śaṅkavyaṃ dāru /
picavyaḥ kārpāsaḥ /
tadartham iti kim ? yavānāṃ dhānāḥ /
dhānānāṃ saktavaḥ /
prakr̥tyantar anivr̥ttir atra vivakṣitā na tādarthyam dhānānāṃ saktavaḥ, na lājānām iti /
vikr̥teḥ iti kim ? udakārthaḥ kūpaḥ /
vikr̥ti-grahaṇe 'kriyamāṇe yā kācit prakrtir gr̥hyate, na+upādānakāraṇam eva /
bhavati ca kūpa udakasya prakr̥tiḥ, tatra+utpādanāt /
na tu udakaṃ tasyaḥ vikr̥tiḥ, atyantabhedāt prakr̥tau iti kim ? asyarthā kośī /
asirayaso vikr̥tir bhavati, na tu kośī tasya prakr̥tir bhavati /
dvayor api prakr̥ti-vikr̥tyor grahaṇe vivakṣitaḥ prakr̥tivikārabhāvo labhyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#469]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL