Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ā-arhād a-gopuccha-sakhyā-parimāā hak || PS_5,1.19 ||


_____START JKv_5,1.19:

tad arhati (*5,1.63) iti vakṣyati /
ā etasmād arhasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ ṭhak pratyayas teṣv adhikr̥to veditavyaḥ, gopucchādīn varjayitvā /
abhividhāv ayam ākāraḥ, tena arhaty artho 'pi ṭhak bhavatyeva /
ṭhañ-adhikāram adhye tadapavādaḥ ṭhagvidhīyate /
vakṣyati - tena krītam (*5,1.37) /
naiṣkikam /
pāṇikam /
agopucchasaṅkhyāparimāṇāt iti kim ? gopucchena krītaṃ gaupucchikam /
saṅkhyā - ṣāṣṭikam /
parimāṇa - prāsthikam /
kauḍavikam /
ṭhañ pratyudāhriyate /
saṅkhyāparimāṇayoḥ ko viśeṣaḥ ? bhedagaṇanaṃ saṅkhyā ekatvādiḥ /
gurutvamānam unmānaṃ palādi /
āyāmamānaṃ pramāṇaṃ vitastyādi /
ārohapariṇāhamānaṃ parimāṇaṃ prasthādi /
ūrdhvamānaṃ kilonmānaṃ parimāṇaṃ tu sarvataḥ āyāmastu pramāṇaṃ syāt saṅkhyā bāhyā tu sarvataḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL