Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
a-arhad a-gopuccha-sankhya-parimanat thak
Previous
-
Next
Click here to show the links to concordance
ā-arhād a-gopuccha-sa
ṅ
khyā-parimā
ṇ
ā
ṭ
ṭ
hak
|| PS_5,1.19 ||
_____START JKv_5,1.19:
tad arhati (*5,1.63) iti vakṣyati /
ā etasmād arhasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ ṭhak pratyayas teṣv adhikr̥to veditavyaḥ, gopucchādīn varjayitvā /
abhividhāv ayam ākāraḥ, tena arhaty artho 'pi ṭhak bhavatyeva /
ṭhañ-adhikāram adhye tadapavādaḥ ṭhagvidhīyate /
vakṣyati - tena krītam (*5,1.37) /
naiṣkikam /
pāṇikam /
agopucchasaṅkhyāparimāṇāt iti kim ? gopucchena krītaṃ gaupucchikam /
saṅkhyā - ṣāṣṭikam /
parimāṇa - prāsthikam /
kauḍavikam /
ṭhañ pratyudāhriyate /
saṅkhyāparimāṇayoḥ ko viśeṣaḥ ? bhedagaṇanaṃ saṅkhyā ekatvādiḥ /
gurutvamānam unmānaṃ palādi /
āyāmamānaṃ pramāṇaṃ vitastyādi /
ārohapariṇāhamānaṃ parimāṇaṃ prasthādi /
ūrdhvamānaṃ kilonmānaṃ parimāṇaṃ tu sarvataḥ āyāmastu pramāṇaṃ syāt saṅkhyā bāhyā tu sarvataḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL