Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
satac ca thanyatav asate
Previous
-
Next
Click here to show the links to concordance
śatāc ca
ṭ
hanyatāv aśate
|| PS_5,1.21 ||
_____START JKv_5,1.21:
ārhāt ity eva /
śata-śabdāt ṭhanyatau pratyayau bhavataḥ aśate 'dhidheye ārhīyeṣv artheṣu /
kano 'pavādaḥ /
śatena krītaṃ śatikam, śatyam /
aśate iti kim ? śataṃ parimāṇam asya śatakaṃ nidānam /
pratyayārtho 'tra saṅghaḥ /
śatam eva vastutaḥ prakr̥tyarthān na bhidyate /
iha tu na bhavati, śatena krītaṃ śatyaṃ śāṭakaśatam, śatikaṃ śāṭakaśatam iti /
vākyena hy atra pratyaya-arthasya tattvaṃ gamyate, na śrutyā /
tathā ca+uktam, śatapratiśedhe 'nyaśatatve 'pratiṣedhaḥ iti /
cakāro 'samāsa ity anukarṣaṇa-arthaḥ /
dvau ca śataṃ ca dviśataṃ, dviśatena krītaṃ dviśatakam /
triśatakam /
prāgvateḥ saṅkhyā-pūrvapadānāṃ tadantagrahaṇam aluki ity anayā iṣṭyā samāsād api prāpnoti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL