Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
sankhyaya ati-sad-antayah kan
Previous
-
Next
Click here to show the links to concordance
sa
ṅ
khyāyā ati-śad-antāyā
ḥ
kan
|| PS_5,1.22 ||
_____START JKv_5,1.22:
ārhāt ity eva /
saṅkhyāyā aty-antāyā aśad-antāyāś ca kan pratyayo bhavati ārhīyeṣu artheṣu /
ṭhaño 'pavādaḥ /
pañcabhiḥ krītaḥ pañcakaḥ paṭaḥ /
bahukaḥ /
gaṇakaḥ /
atiśadantāyāḥ iti kim ? sāptatikaḥ /
cātvāriṃśatkaḥ /
arthavatastiśabdasya grahaṇāḍ ḍateḥ paryudāso na bhavati, katikaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL