Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
vimsati-trimsadbhyam dvun asañjñayam
Previous
-
Next
Click here to show the links to concordance
vi
ṃ
śati-tri
ṃ
śadbhyā
ṃ
ḍ
vun asañjñāyām
|| PS_5,1.24 ||
_____START JKv_5,1.24:
viṃśati-triṃśadbhyāṃ ḍvun pratyayo bhavati asañjñāyāṃ viṣaye ārhīyeṣv artheṣu /
viṃśakaḥ /
triṃśakaḥ /
ti viṃśater ḍiti (*6,4.142) iti tilopaḥ /
asañjñāyām iti kim ? viṃśatikaḥ /
triṃśatkaḥ /
kathaṃ punar atra kan, yāvatā atiśadantāyāḥ iti paryudāsena bhavitavyam ? yogavibhāgaḥ kariṣyate, viṃśati-triṃśadbhyāṃ kan pratyayo bhavati, tato ḍvun asañjñāyāṃ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL