Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
adhyardhapurva-dvigor lug asañjñayam
Previous
-
Next
Click here to show the links to concordance
adhyardhapūrva-dvigor lug asañjñāyām
|| PS_5,1.28 ||
_____START JKv_5,1.28:
ārhāt ity eva /
adhyardha-śabdaḥ pūrvo yasmin tasmād adhyardhapūrvāt prātipadikad dvigoś ca parasya ārhīyasya lug bhavati asañjñāyāṃ iti kim ? pāñcalohitikam /
pāñcakalāpikam /
lohinī-śabdasya bhasyāḍhe taddhite iti puṃvadbhāvaḥ /
pratyayāntasya viśeṣaṇam asañjñā-grahaṇaṃ na cet pratyayāntaṃ sañjñā iti /
adhyardha-śabdaḥ saṅkhyā+eva, kimarthaṃ bhedena+upādīyate ? jñāpakārthaṃ, kvacid asya saṅkhyākāryaṃ na bhavati, saṅkhyāyāḥ kriyā-abhyāvr̥ttigaṇane kr̥tvasuc (*5,4.17) iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL