Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
vibhasa karsapana-sahasrabhyam
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā kār
ṣ
āpa
ṇ
a-sahasrābhyām
|| PS_5,1.29 ||
_____START JKv_5,1.29:
adhyardhapūrvād dvigoś ca kārṣāpaṇa-sahasrāntāt uttarasya ārhīya-pratyayasya vibhāṣā lug bhavati /
pūrveṇa luki nitya prāpte vikalpyate /
adhyardhakārṣāpaṇam, adhyardhakārśāpaṇikam /
dvikārṣāpaṇam, dvikārṣāpaṇikam /
aupasaṅkhyānikasya ṭiṭhano luk /
alukpakṣe ca pratirādeśo vikalpitaḥ /
adhyardhapratikam /
dvipratikam /
tripratikam /
sahasrāt - adhyardhasahasram, adhyardhasāhasram /
dvisahasram, dvisāhasram /
alukpakṣe saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca ity uttarapadavr̥ddhiḥ /
sauvarṇaśatamānayor upasaṅkhyānam /
adhyardhasuvarṇam, adhyardhasauvarṇikam /
dvisuvarṇam, dvisauvarṇikam /
adhyardhaśatamānam, adhyardhaśātamānam /
dviśatamānam, dviśātamānam /
parimāṇāntasya ity uttarapadavr̥ddhiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL