Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tena kritam
Previous
-
Next
Click here to show the links to concordance
tena krītam
|| PS_5,1.37 ||
_____START JKv_5,1.37:
ṭhañādayas trayodaśa pratyayāḥ prakr̥tāḥ /
teṣām itaḥ prabhr̥ti samartha-vibhaktayaḥ pratyayārthāś ca nirdiśyante tena iti tr̥tīyāsamarthāt krītam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
saptatyā krītam sāptatikam /
āśītikam /
naiṣkikam /
pāṇikam /
pādikam /
māṣikam /
śatyam /
śatikam /
dvikam /
trikam /
tena iti mūlyāt karaṇe tr̥tīyā samartha-vibhaktiḥ /
anyatrān abhidhānān na bhavati, devadattena krītam, pāṇinā krītam iti /
dvivacana-bahuvacana-antāt pratayayo na bhavati, prasthābhyāṃ krītam, prasthaiḥ krītam iti, anabhidhānād eva /
yatra tu prakr̥tyarthasya saṅkhyābhedāvagame pramāṇam asti tatra dvivacana-bahuvacana-antād api pratyayo bhavati /
dvābhyāṃ krītam dvikam /
trikam /
pañcakam /
tathā mudgaiḥ krītam maudgikam /
māṣikam /
na hy ekena mudgena krayaḥ sambhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL