Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tasya nimittam samyoga-utpatau
Previous
-
Next
Click here to show the links to concordance
tasya nimitta
ṃ
sa
ṃ
yoga-utpātau
|| PS_5,1.38 ||
_____START JKv_5,1.38:
tasya iti ṣaṣṭhīsamarthāt nimittam ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yat tan nimittaṃ saṃyogaś cet sa bhavati utpāto vā saṃyogaḥ sambandhaḥ prāṇināṃ śubhāśubhasūcakaḥ /
mahābhūta-pariṇāmaḥ utpātaḥ śatasya nimitta dhanapatinā saṃyogaḥ śatyaḥ, śatikaḥ /
sāhasraḥ /
utpataḥ khalv api - śatasya nimittaṃ utpātaḥ dakṣiṇākṣispandanam śatyam, śatikam /
sāhasram /
tasya nimitta-prakaraṇe vātapittaśleṣmabhyaḥ śamanakopanayor upasaṅkhyānam /
vātasya śamanaṃ kopanaṃ vā vātikam /
paittikam /
ślaiṣmikam /
sannipātāc ca+iti vaktavyam /
sānnipātikam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL