Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
godvyaco 'sankhya-parimana-asva-ader yat
Previous
-
Next
Click here to show the links to concordance
godvyaco 'sa
ṅ
khyā-parimā
ṇ
a-aśva-ader yat
|| PS_5,1.39 ||
_____START JKv_5,1.39:
gośabdād dvyacaś ca prātipadikāt saṅkhyā-parimāṇa-aśvādivivarjitāt yat pratyayo bhavati tasya nimittaṃ saṃyoga-utpātau (*5,1.38) ity etasminn arthe /
ṭhañādīnām apavādaḥ /
goḥ nimittaṃ saṃyogaḥ utpāto vā gavyaḥ /
[#476]
dvyacaḥ khalv api - dhanyam /
svargyam /
yaśasyam /
āyuṣyam /
asaṅkhyā-parimāṇa-aśvāder iti kim ? pañcānāṃ nimittam pañcakam /
saptakam /
aṣṭakam /
parimāṇa - prāsthikam /
khārīkam /
aśvādi - āśvikaḥ /
brahmavarcasād upasaṅkhyānam /
brahmavarcasasya nimittaṃ guruṇā saṃyogaḥ brahmavarcasyam /
aśva /
aśman /
gaṇa /
ūrṇā /
umā /
vasu /
varṣa /
bhaṅga /
aśvādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL