Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tad asmin vrrddhy-aya-labha-sulka-upada diyate
Previous
-
Next
Click here to show the links to concordance
tad asmin vr
̥
ddhy-āya-lābha-śulka-upadā dīyate
|| PS_5,1.47 ||
_____START JKv_5,1.47:
tad iti prathamāsamarthād asminn iti saptamyarthe yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ vr̥ddhyādi cet tad dīyate /
dīyate ity ekavacanāntaṃ vr̥ddhyādibhiḥ pratyekam abhisambadhyate /
tatra yad adhamarṇena uttamarṇāya mūladhanātiriktaṃ deyaṃ tad vr̥ddhiḥ /
grāmādiṣu svāmigrāhyo bhāgaḥ āyaḥ /
paṭādīnām upādānamūlādatiriktaṃ dravyaṃ lābhaḥ /
rakṣānirveśo rājabhāgaḥ śulkaḥ /
utkocaupadā /
pañca asmin vr̥ddhir vā āyo vā lābho vā śulko vā upadā vā dīyate pañcakaḥ /
saptakaḥ /
śatyaḥ, śatikaḥ /
sāhasraḥ //
caturthyartha upasaṅkhyānam /
pañca asmai vr̥ddhir vā āyo vā lābho vā upadā vā dīyate pajcako devadattaḥ /
siddhaṃ tv adhikaraṇatvena vivakṣitatvāt /
samamabrāhmaṇe dānam iti yathā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL