Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tad dharati vahavty avahati bharad vamsadibhyah
Previous
-
Next
Click here to show the links to concordance
tad dharati vahavty āvahati bhārād va
ṃ
śādibhya
ḥ
|| PS_5,1.50 ||
_____START JKv_5,1.50:
tad iti dvitīyāsamarthād dharaty-ādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /
prakr̥ti-viśeṣaṇaṃ bhārād vaṃśādibhyaḥ iti /
vaṃśādibhyaḥ paro yo bhāra-śabdaḥ tadantāt prātipadikāt iti /
vaṃśabhāraṃ harati vahati āvahati vā vāṃśabhārikaḥ /
kauṭajabhārikaḥ /
bālvajabhārikaḥ /
bhārāt iti kim ? vaṃśaṃ harati /
vaṃśādibhyaḥ iti kim ? vrīhibhāraṃ harati /
aparā vr̥ttiḥ - bhārād vaṃśādibhyaḥ iti, bhārabhūtebhyo vaṃśādibhyaḥ ity arthaḥ /
bhāra-śabdo 'rthadvāreṇa vaṃśādīnāṃ viśeṣaṇam /
bhārabhūtān vaṃśān harati vāṃśikaḥ /
kauṭajikaḥ /
bālvajikaḥ /
bhārāt iti kim ? vaṃśaṃ harati /
vaṃśādibhyāḥ iti kim ? bhārabhūtān vrīhīn vahati /
sūtrārthadvayam api ca+etad ācāryeṇa śiṣyāḥ pratipāditāḥ /
tadubhayam api grāhyam /
harati deśāntaraṃ prāpayati corayati vā /
vahaty utkṣipya dhārayati ity arthaḥ /
āvahati utpādayati ity arthaḥ /
vaṃśa /
kuṭaja /
balvaja /
mūla /
akṣa /
sthūṇā /
aśman /
aśva /
ikṣu /
khaṭvā /
vaṃśādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL