Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
indhi-bhavatibhyam ca
Previous
-
Next
Click here to show the links to concordance
indhi-bhavatibhyā
ṃ
ca
|| PS_1,2.6 ||
_____START JKv_1,2.6:
indhi bhavati ity etābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati /
samīdhe dasyu hantamam /
putra īdhe atharvaṇaḥ /
bhavateḥ khalv api -- babhūva /
babhūvitha /
indheḥ saṃyogarthaṃ grahaṇam /
bhavateḥ pidartham /
atra-iṣṭiḥ -- śranthigranthidambhisvañjīnāmiti vaktavyam /
śrethatuḥ, śrethuḥ /
grethatuḥ, grethuḥ /
debhatuḥ, debhuḥ /
pariṣasvaje, pariṣasvajāte //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL