Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tad asya parimāam || PS_5,1.57 ||


_____START JKv_5,1.57:

tat iti prathamāsamarthāt asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati yat prathamāsamarthaṃ parimāṇaṃ cet tad bhavati /
prasthaḥ parimāṇam asya prāsthiko rāśiḥ /
khāraśatikaḥ /
śatyaḥ, śatikaḥ /
sāhasraḥ /
drauṇikaḥ /
kauḍavikaḥ /
varṣaśataṃ parimāṇamasya vārṣaśatikaḥ /
vārṣasahasrikaḥ /
ṣaṣṭirjīvitaparimāṇam asya iti ṣāṣṭikaḥ /
sāptatikaḥ /
samarthavibhaktiḥ pratyayārthaś ca pūrvasūtrād eva anuvartiṣyate, kim arthaṃ punar anayor upādānam ? punar vidhānārtham /
dve ṣaṣṭī jīvitaparimāṇam asya dviṣāṣṭikaḥ /
dvisāptatikaḥ /
punar vidhāna-sāmarthyād adhyardha-pūrvadvigor luk na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#480]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL