Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tad asya parimanam
Previous
-
Next
Click here to show the links to concordance
tad asya parimā
ṇ
am
|| PS_5,1.57 ||
_____START JKv_5,1.57:
tat iti prathamāsamarthāt asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati yat prathamāsamarthaṃ parimāṇaṃ cet tad bhavati /
prasthaḥ parimāṇam asya prāsthiko rāśiḥ /
khāraśatikaḥ /
śatyaḥ, śatikaḥ /
sāhasraḥ /
drauṇikaḥ /
kauḍavikaḥ /
varṣaśataṃ parimāṇamasya vārṣaśatikaḥ /
vārṣasahasrikaḥ /
ṣaṣṭirjīvitaparimāṇam asya iti ṣāṣṭikaḥ /
sāptatikaḥ /
samarthavibhaktiḥ pratyayārthaś ca pūrvasūtrād eva anuvartiṣyate, kim arthaṃ punar anayor upādānam ? punar vidhānārtham /
dve ṣaṣṭī jīvitaparimāṇam asya dviṣāṣṭikaḥ /
dvisāptatikaḥ /
punar vidhāna-sāmarthyād adhyardha-pūrvadvigor luk na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#480]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL