Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
sankhyayah sañjña-sangha-sutra-adhyayanesu
Previous
-
Next
Click here to show the links to concordance
sa
ṅ
khyāyā
ḥ
sañjñā-sa
ṅ
gha-sūtra-adhyayane
ṣ
u
|| PS_5,1.58 ||
_____START JKv_5,1.58:
tad asya parimāṇam (*5,1.57) iti vartate /
saṅkhyā-vācinaḥ prātipadikāt parimāṇopādhikāt prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati /
sañjñā-saṅgha-sūtra-adhyayaneṣu iti pratyayārtha-viśeṣaṇam /
tatra sañjñāyāṃ svārthe pratyayo vācyaḥ /
pañcaiva pañcakāḥ śakunayaḥ /
trikāḥ śālaṅkāyanāḥ /
saṅgha - pañca parimāṇam asya pañcakaḥ saṅghaḥ /
aṣṭakaḥ /
sūtra - aṣṭau adhyāyāḥ parimāṇam asya sūtrasya aṣṭakaṃ pāṇinīyam /
daśakaṃ vaiyāghrapadīyam /
trikaṃ kāśakr̥tsnam /
nanu ca adhyāyasamūhaḥ sūtrasaṅgha eva bhavati ? na+etad asti /
prāṇisamūhe saṅgha-śabdo rūḍhaḥ /
adhyayana - pañcako 'dhītaḥ /
saptako 'dhītaḥ /
aṣṭakaḥ /
anavakaḥ /
adhītir adhyayanam /
tasya saṅkhyāparimāṇaṃ pañcāvr̥ttayaḥ pañcavārāḥ pañca rūpāṇi asya adhyayanasya pañcakam adhyayanam /
stome ḍavidhiḥ pañcadaśādy-arthaḥ /
pañcadaśa mantrāḥ parimāṇam asya pañcadaśaḥ stomaḥ /
saptadaśaḥ /
ekaviṃśaḥ /
śanśator ḍiniś chandasi /
pañcadaśino 'rdhamāsāḥ triṃśino māsāḥ /
viṃśateś ca+iti vaktavyam /
viṃśino 'ṅgirasaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL