Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
pankti-vimsati-trimsac-catvarimsat-pañcasat-sasti-saptaty-asiti-navati-satam
Previous
-
Next
Click here to show the links to concordance
pa
ṅ
kti-vi
ṃ
śati-tr
i
ṃ
śac-catvāri
ṃ
śat-pañcāśat-
ṣ
a
ṣṭ
i-saptaty-aśīti-navati-śatam
|| PS_5,1.59 ||
_____START JKv_5,1.59:
tad asya parimāṇam (*5,1.47) iti vartate /
paṅktyādayaḥ śabdā nipātyante /
yad iha lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /
pañcānā ṭilopaḥ tiś ca pratyayaḥ /
pañca parimāṇam asya paṅktiś chandaḥ /
dvayor daśatoḥ vinbhāvaḥ śatiś ca pratyayaḥ dvau daśatau praimāṇam asya saṅghasya viṃśatiḥ /
trayāṇāṃ daśatāṃ trinbhāvaḥ śat ca pratyayaḥ /
trayo daśataḥ parimāṇam asya triṃśat /
caturṇāṃ daśatāṃ catvārinbhāvaḥ śat ca pratyayaḥ /
catvāro daśataḥ parimāaṇasya catvāriṃśat /
pañcānāṃ daśatāṃ pañcābhāvaḥ śat ca pratyayaḥ /
pañca daśataḥ parimāṇām asya pañcāśat /
ṣaṇṇāṃ daśatāṃ ṣaḍbhāvaḥ, tiḥ pratyayo 'padatvaṃ ca /
ṣaṅ daśataḥ parimāṇam asya ṣaṣṭiḥ /
saptānāṃ daśatāṃ saptabhāvaḥ tiḥ pratyayaś ca /
sapta daśataḥ parimāṇam asya saptatiḥ /
[#481]
aṣṭānāṃ daśatām aśībhāvaḥ tiḥ pratyayaś ca /
[#480]
aṣṭau daśataḥ parimāṇam asya aśītiḥ /
navānāṃ daśatāṃ navabhāvaḥ tiḥ pratyayaś ca /
nava daśataḥ parimāṇam asya navatiḥ /
daśanāṃ daśatāṃ śabhāvaḥ taś ca pratyayaḥ /
daśa daśataḥ parimāṇam asya saṅghasya śatam /
viṃśatyādayo guṇa-śabdāḥ, te yathā kathaṃcid vyutpādyāḥ /
na atra avayavārthe 'bhiniveṣṭavyam /
tathā hi - paṅktiḥ iti kramasamniveśe 'pi vartate, brāhmaṇapaṅktiḥ, papīlikāpaṅktiḥ iti /
na ca atra avayavārthaḥ kaścid asti /
yā ca+eṣāṃ viṣayabhedena guṇa-mātre guṇini ca vr̥ttiḥ, svaliṅga-saṅkhya-anuvidhānaṃ ca, etad api sarvaṃ svābhāvikam eva /
sahasrādayo 'py evaṃ jātiyakāḥ tadvad eva draṣṭavyāḥ /
udāharaṇamātram etad iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#481]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL