Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
uttarapathen ahrrtam ca
Previous
-
Next
Click here to show the links to concordance
uttarapathen āhr
̥
ta
ṃ
ca
|| PS_5,1.77 ||
_____START JKv_5,1.77:
nirdeśād eva samarthavibhaktiḥ /
uttarapatha-śabdād tr̥tīyāsamarthāt āhr̥tam ity etasmin viṣaye ṭhañ pratyayo bhavati /
cakāraḥ pratyayārthasam uccaye, gacchati iti ca /
atra api tr̥tīyā+eva samarthavibhaktiḥ /
uttarapathena-āhr̥tam auttarapathikam /
uttarapathena gacchati auttarapathikaḥ /
āhr̥ta-prakaraṇe vārijaṅgalasthalkāntārapūrvapadād upasaṅkhyānam /
vāripathena āhr̥tam vāripathikam /
vāripathena gacchati vāripathikaḥ /
jaṅgalapathena āhr̥tam jāṅgalapathikam /
jaṅgalapathena gacchati jāṅgalapathikaḥ /
sthalapathena āhr̥tam sthālapathikam /
sthalapathen agacchati sthālapathikaḥ /
kāntārapathena āhr̥tam kāntārapathikam /
kāntārapathena gacchati kāntārapathikaḥ /
ajapathaśaṅkupathābhyāṃ ca+upasaṅkhyānam /
ajapathena āhr̥tam ājapathikam, gacchati vā ājapathikaḥ /
śaṅkupathena āhr̥tam śāṅkupathikam /
gacchati vā śāṅkupathikaḥ /
madhukamaricayor aṇ sthalāt /
sthalapathena āhr̥tam sthālapathaṃ madhukam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL