Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tam adhisto bhrrto bhuto bhavi
Previous
-
Next
Click here to show the links to concordance
tam adhī
ṣṭ
o bhr
̥
to bhūto bhāvī
|| PS_5,1.80 ||
_____START JKv_5,1.80:
tam iti dvitīyāsamarthāt kālavācinaḥ prātipadikāt adhīṣṭo bhr̥to bhūto bhāvī vā ity asminn arthe yathāvihitaṃ pratyayo bhavati /
adhīṣṭaḥ satkr̥tya vyāpāditaḥ /
bhr̥taḥ vetanena krītaḥ /
bhūtaḥ svasattayā vyāptakālaḥ /
bhāvī tādr̥śa evānāgataḥ /
kālādhvanor atyantasaṃyoge (*2,3.5) iti dvitīyā /
māsamadhīṣṭaḥ māsiko 'dhyāpakaḥ /
māsaṃ bhr̥taḥ māsikaḥ karmakaraḥ /
māsaṃ bhūtaḥ māsiko vyādhiḥ /
māsaṃ bhāvī māsikaḥ utsavaḥ /
nanu cādhyeṣaṇaṃ bharaṇaṃ ca muhūrtaṃ kriyate tena kathaṃ māso vyāpyate ? adhyeṣaṇabharaṇe kriyārthe, tatra phalabhūtayā kriyayā māso vyāpyamānas tābhyām eva vyāptaḥ ity ucyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL