Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tasya ca daksina yajñakhyebhyah
Previous
-
Next
Click here to show the links to concordance
tasya ca dak
ṣ
i
ṇ
ā yajñākhyebhya
ḥ
|| PS_5,1.95 ||
_____START JKv_5,1.95:
tasya iti ṣaṣṭhīsamarthebhyo yajñākhyebhyo dakṣiṇā ity etasminn arthe ṭhañ pratyayo bhavati /
agniṣṭomasya dakṣiṇā āgniṣṭomikī /
vājapeyikī /
rājasūyikī /
ākhyā-grahaṇam akālād api yajñavācino yathā sayāt iti /
itarathā hi kālādhikārād ekāhadvādaśāhaprabhr̥taya eva yajñā gr̥hyeran /
prāgvateḥ saṅkhyāpūrvapadānāṃ tadantagrahaṇam aluki (*7,3.17) iti kālādhikāre 'pi dvādaśāhādiṣv asti prāptiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#489]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL