Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tatra ca diyate karyam bhavavat
Previous
-
Next
Click here to show the links to concordance
tatra ca dīyate kārya
ṃ
bhavavat
|| PS_5,1.96 ||
_____START JKv_5,1.96:
tatra iti saptamīsamarthāt kālavācinaḥ prātipadikād dīyate, kāryam ity etayor arthayor bhavavat pratyayo bhavati /
yathā - māse bhavaṃ māsikam /
sāṃvatsarikam /
prāvr̥ṣeṇyam /
vāsantikam /
vāsantam /
haimanam /
haimantam /
haimantikam /
śāradam /
vatiḥ sarvasādr̥śyārthaḥ /
yogavibhāgaś ca atra kartavyaḥ, tatra ca dīyate, yajñākhyebhyaḥ iti /
āgniṣṭemikaṃ bhaktam /
rājasūyikam /
vājapeyikam /
kālādhikārasya pūrṇo 'vadhiḥ /
ataḥ paraṃ sāmānyena pratyayavidhānam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL