Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
tena yathakathaca-hastabhyam na-yatau
Previous
-
Next
Click here to show the links to concordance
tena yathākathāca-hastābhyā
ṃ
ṇ
a-yatau
|| PS_5,1.98 ||
_____START JKv_5,1.98:
dīyate, kāryam iti vartate /
tena iti tr̥tīyāsamarthābhyāṃ yathākathāca-hasta-śabdābhyāṃ yathāsaṅkhyaṃ ṇa-yatau pratyayau bhavataḥ /
dīyate, kāryam ity etayor arthayoḥ pratyekam abhisambadhaḥ, yathāsaṅkhyaṃ na+iṣyate /
yathākathāca-śabdo 'vyayasamudāyo 'nādare vartate /
tr̥tīyārthamātraṃ ca atra saṃbhavati, na tu tr̥tīyā samarthavibhaktiḥ /
yathākathāca dīyate kāryaṃ vā yāthākathācam /
hastena dīyate kāryaṃ vā hastyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL