Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
anupravacana-adibhyas chah
Previous
-
Next
Click here to show the links to concordance
anupravacana-ādibhyaś cha
ḥ
|| PS_5,1.111 ||
_____START JKv_5,1.111:
anupravacanādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati tad asya prayojanam ity asmin viṣaye ṭhaño 'pavādaḥ /
anupravacanaṃ prayojanam asya anupravacanīyam /
utthāpanīyam /
viśipūripatiruhiprakr̥teranāt sapūrvapadād upasaṅkhyānam /
gr̥hapraveśanaṃ prayojanam asya gr̥hapraveśanīyam /
prapāpūraṇīyam /
aśvaprapatinīyam /
prāsādārohaṇīyam /
svargādibhyo yad vaktavyaḥ /
svargaḥ prayojanam asya svargyam /
yaśasyam /
āyuṣyam /
kāmyam /
dhanyam /
[#492]
puṇyāhavācanādībhyo lug vaktavyaḥ /
puṇyāhavācanaṃ prayojanam asya puṇyāhavācanam /
svastivācanam /
śāntivācanam /
anupravacana /
utthāpana /
praveśana /
anupraveśana /
upasthāpana /
saṃveṣana /
anuveśana /
anuvacana /
anuvādana /
anuvāsana /
ārambhaṇa /
ārohaṇa /
prarohaṇa /
anvārohaṇa /
anupravacanādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL