Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

anupravacana-ādibhyaś cha || PS_5,1.111 ||


_____START JKv_5,1.111:

anupravacanādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati tad asya prayojanam ity asmin viṣaye ṭhaño 'pavādaḥ /
anupravacanaṃ prayojanam asya anupravacanīyam /
utthāpanīyam /
viśipūripatiruhiprakr̥teranāt sapūrvapadād upasaṅkhyānam /
gr̥hapraveśanaṃ prayojanam asya gr̥hapraveśanīyam /
prapāpūraṇīyam /
aśvaprapatinīyam /
prāsādārohaṇīyam /
svargādibhyo yad vaktavyaḥ /
svargaḥ prayojanam asya svargyam /
yaśasyam /
āyuṣyam /
kāmyam /
dhanyam /
[#492]

puṇyāhavācanādībhyo lug vaktavyaḥ /
puṇyāhavācanaṃ prayojanam asya puṇyāhavācanam /
svastivācanam /
śāntivācanam /
anupravacana /
utthāpana /
praveśana /
anupraveśana /
upasthāpana /
saṃveṣana /
anuveśana /
anuvacana /
anuvādana /
anuvāsana /
ārambhaṇa /
ārohaṇa /
prarohaṇa /
anvārohaṇa /
anupravacanādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL