Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
aikagarikat caure
Previous
-
Next
Click here to show the links to concordance
aikāgārika
ṭ
caure
|| PS_5,1.113 ||
_____START JKv_5,1.113:
aikāgārikaṭ iti nipātyate caure 'bhidheye /
ekāgāraṃ prayojanam asya aikāgārikaḥ cauraḥ /
aikāgārikī /
kim artham idaṃ nipātyate, yāvatā prayojanam ity eva siddhaṣṭhañ ? caure niyamārthaṃ vacanam /
iha mā bhūt, ekāgāraṃ prayojanam asya bhikṣoḥ iti /
ṭhakāraḥ kāryāvadhāraṇa-arthaḥ, ṅīb eva bhavati na ñitsvaraḥ iti /
apare punar ikaṭ pratyayaṃ vr̥ddhiṃ ca nipātayanti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL