Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
a ca tvat
Previous
-
Next
Click here to show the links to concordance
ā ca tvāt
|| PS_5,1.120 ||
_____START JKv_5,1.120:
brahmaṇas tvaḥ (*5,1.136) iti vakṣyati /
ā etasmāt tvasaṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ, tatra tvatalau pratyayāvadhikr̥tau veditavyau /
vakṣyati - pr̥thvādibhya imanij vā (*5,1.122) iti /
prathimā, pārthavam, pr̥thutvam, pr̥thutā /
mradimā, mārdavam, mr̥dutvam, mr̥dutā /
apavādaiḥ saha samāveśārthaṃ vacanam /
karmaṇi ca vidhānārthaṃ guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca (*5,1.124) iti /
cakāro nañsnañbhyām api samāveśa-arthaḥ /
striyāḥ bhāvaḥ straiṇam, strītvam, strītā /
puṃso bhāvaḥ puṃstvam, puṃstā, pauṃsnam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL