Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ā ca tvāt || PS_5,1.120 ||


_____START JKv_5,1.120:

brahmaṇas tvaḥ (*5,1.136) iti vakṣyati /
ā etasmāt tvasaṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ, tatra tvatalau pratyayāvadhikr̥tau veditavyau /
vakṣyati - pr̥thvādibhya imanij vā (*5,1.122) iti /
prathimā, pārthavam, pr̥thutvam, pr̥thutā /
mradimā, mārdavam, mr̥dutvam, mr̥dutā /
apavādaiḥ saha samāveśārthaṃ vacanam /
karmaṇi ca vidhānārthaṃ guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca (*5,1.124) iti /
cakāro nañsnañbhyām api samāveśa-arthaḥ /
striyāḥ bhāvaḥ straiṇam, strītvam, strītā /
puṃso bhāvaḥ puṃstvam, puṃstā, pauṃsnam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL