Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
na nañpurvat tatpurusad acatura-sangatal-avana-vata-budha-kata-rasa-lasebhyah
Previous
-
Next
Click here to show the links to concordance
na nañpūrvāt tatpuru
ṣ
ād acatura-sa
ṅ
gatal-ava
ṇ
a-va
ṭ
a-budha-kata-rasa-lasebhya
ḥ
|| PS_5,1.121 ||
_____START JKv_5,1.121:
ita uttare ye bhāva. pratyayāḥ, te nañ-pūrvāt tatpuruṣāt na bhavanti caturādīn varjayitvā /
vakṣyati - patyantapurohitādibhyo yak (*5,1.128) iti /
apatitvam, apatitā /
apaṭutvam, apaṭutā /
aramaṇīyatvam, aramaṇīyatā /
nañ-pūrvāt iti kim ? bārhaspatyam /
prājāpatyam /
tatpuruṣāt iti kim ? na asya paṭavaḥ santi iti apaṭuḥ, tasya bhāvaḥ āpaṭavam /
ālaghavam /
acaturādibhyaḥ iti kim ? ācaturyam /
āsaṅgatyam /
ālavaṇyam /
āvaṭyam /
ābudhyam /
ākatyam /
ārasyam /
ālasyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#494]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL