Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
ruda-vida-musa-grahi-svapi-pracchah sams ca
Previous
-
Next
Click here to show the links to concordance
ruda-vida-mu
ṣ
a-grahi-svapi-praccha
ḥ
sa
ṃ
ś ca
|| PS_1,2.8 ||
_____START JKv_1,2.8:
ruda vida muṣa grahi svapi praccha ity etebhyaḥ saṃśca ktvā ca kitau bhavataḥ /
ruda-vida-muṣīṇāṃ ralo vyupadhād-dhal-ādeḥ saṃśca (*1,2.23) iti vikalpe prāpte nitya-arthaṃ grahaṇam /
graher vidhy-artham eva /
svapi-pracchyoḥ sann-arthaṃ grahaṇam /
kideva hi itvā /
ruditvā, rurudiṣati /
viditvā, vividiśati /
muṣitvā, mumuṣiṣati /
gr̥hītva, jighr̥kṣati /
suptvā, suṣupsati /
pr̥ṣṭvā, pipr̥cchiṣati /
graha-ādīnāṃ kittvāt samprasāraṇaṃ bhavati /
kiraś ca pañcabhyaḥ (*7,2.75) iti praccher iḍ-āgamaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL