Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
ig-antas ca laghu-purvat
Previous
-
Next
Click here to show the links to concordance
ig-antāś ca laghu-pūrvāt
|| PS_5,1.131 ||
_____START JKv_5,1.131:
igantāc ca laghupūrvāt aṇ pratyayo bhavati bhāvakarmaṇoḥ /
laghupūrva-grahaṇena prātipadika-samudāyo viśeṣyate /
laghuḥ pūrvo 'vayavo 'sya iti laghupūrvaḥ /
kutaḥ punar asau laghuḥ pūrvaḥ /
ik-sannidhānādikaḥ iti vajñāyate /
laghuḥ pūrvo yasmād ikaḥ tadantān prātipadikād ity ayam artho vivakṣitaḥ /
apare tatpuruṣa-karmadhārayaṃ varṇayanti /
ik cāsāvantaś ca iti igantaḥ /
laghupūrva-grahanena sa eva viśeṣyate, paścāt tena prātipadikasya tadantavidhiḥ iti /
asmin vyākhyāne 'nta-grahaṇam atiricyate /
laghupurvādikaḥ ity etāvadeva vācyaṃ syāt /
śucer bhāvaḥ karma vā śaucam /
maunam /
nāgaram hārītakam /
pāṭavam /
lāghavam /
igantāt iti kim ? paṭatvam /
ghaṭatvam /
laghupūrvāt iti kim ? kaṇḍūtvam /
pāṇḍutvam /
kathaṃ kāvyam iti ? brāhmaṇādiṣu kaviśabdo draṣtavyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL