Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
gotracaranac chlagha-atyakara-tadavetesu
Previous
-
Next
Click here to show the links to concordance
gotracara
ṇ
āc chlāghā-atyākāra-tadavete
ṣ
u
|| PS_5,1.134 ||
_____START JKv_5,1.134:
gotravācinaḥ caranavācinaḥ ca prātipadikāt vuñ pratyayo bhavati, pratyekaṃ bhāvakarmaṇor arthayoḥ ślāghādiṣu viṣayabhūteṣu /
tatra ślāghā vikatthanam /
atyākāraḥ parādhikṣepaḥ /
tadavetaḥ tatprāptaḥ tajjño vā /
tad iti gotracaraṇayoḥ bhāvakarmaṇī nirdiśyete /
tatprāptaḥ tadavagatavān daveta ity ucyate /
ślāghāyāṃ tāvat - gārgikayā ślāghate /
kāṭhikayā ślāghate /
gārgyatvena kaṭhatvena ca vikatthate ity arthaḥ /
atyākāre - gārgikayā atyākurute /
kāṭhikayā atyākurute /
gārgyatvena kaṭhatvena ca parānadhikṣipati ity arthaḥ /
tadvetaḥ - gārgikāmavetaḥ /
kāṭhikāmavetaḥ /
gārgyatvaṃ kaṭhatvaṃ ca prāptaḥ ity arthaḥ /
tad vā avagatavān ity arthaḥ /
ślāghādiṣu iti kim ? gārgyatvam /
kaṭhatvam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL