Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
1
brahmanas tvah
Previous
-
Next
Click here to show the links to concordance
brahma
ṇ
as tva
ḥ
|| PS_5,1.136 ||
_____START JKv_5,1.136:
hotrābhyaḥ ity anuvartate /
brahman-śabdād hotrāvācinaḥ tvaḥ pratyayo bhavati bhāvakarmaṇoḥ /
chasya apavādaḥ /
brahmaṇo bhāvaḥ karma vā brahmatvam /
na iti vaktavye tvavacanaṃ talo bādhanārtham /
yas tu jāti-śabdo brāhmaṇaparyāyo brahman-śabdaḥ, tataḥ tvatalau bhavata eva /
brahmatvam, brahmatā /
bhavanāvadhikayor nañstañor adhikāraḥ samāptaḥ //
iti kāśikāyāṃ vr̥ttau pañcamādhyāyasya prathamaḥ pādaḥ ______________________________________________________
pañcamādhyāyasya dvitīyaḥ pādaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#498]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL