Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
dhanyanam bhavane ksetre khañ
Previous
-
Next
Click here to show the links to concordance
dhānyānā
ṃ
bhavane k
ṣ
etre khañ
|| PS_5,2.1 ||
_____START JKv_5,2.1:
nirdeśād eva samarthavibhaktiḥ /
dhānyaviśeṣa-vācibhyaḥ ṣaṣṭhīsamarthebhyo bhavane 'bhidheye khañ pratyayo bhavati, tac ced bhavanaṃ kṣetraṃ bhavati /
bhavanam iti bhavanti jāyante 'sminn iti bhavanam /
mudgānāṃ bhavanaṃ kṣetram maudgīnam /
kaudravīṇam /
kaulatthīnam /
dhānyānām iti kim ? tr̥ṇānāṃ bhavanaṃ kṣetram ity atra na bhavati /
kṣetram iti kim ? mudgānāṃ bhavanaṃ kusūlam /
bahuvacanaṃ svarūpavidhinirāsārtham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL