Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
vibhasa tila-masa-uma-bhanga-anubhyah
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā tila-mā
ṣ
a-umā-bha
ṅ
gā-a
ṇ
ubhya
ḥ
|| PS_5,2.4 ||
_____START JKv_5,2.4:
tila māṣa umā bhaṅgā aṇu ity etebhyaḥ vibhāṣā yat pratyayo bhavati bhavane kṣetre 'bhidheye /
khañi prāpte vacanaṃ, pakṣe so 'pi bhavati /
umābhaṅgayor api dhānyatvam āśritam eva /
tilānāṃ bhavanaṃ kṣetram tilyam, tailīnam /
māṣyam, māṣīṇam /
umyam, aumīnam /
bhaṅgyam, bhāṅgīnam /
aṇavyam, aṇavīnam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL