Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
parovara-parampara-putrapautram anubhavati
Previous
-
Next
Click here to show the links to concordance
parovara-parampara-putrapautram anubhavati
|| PS_5,2.10 ||
_____START JKv_5,2.10:
parovara parampara putrapautra ity etebhyaḥ tad iti dvitīyāsamarthebhyaḥ anubhavati ity asmin arthe khaḥ pratyayo bhavati /
parovara iti parasyotvaṃ pratyayasaṃniyogena nipātyate /
parāṃśca avarāṃśca anubhavati parovarīṇaḥ /
paraparatarāṇāṃ ca paramparabhāvo nipātyate /
parāṃśca paratarāṃśca anubhavati paramparīṇaḥ /
putrapautrān anubhavati putrapautrīṇaḥ /
paramparaśabdo vināpi pratyayena dr̥śyate, mantriparamparā mantraṃ bhinatti iti /
tacchabdāntaram eva draṣṭavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#500]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL