Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
avarapara-atyanta-anukamam gami
Previous
-
Next
Click here to show the links to concordance
avārapāra-atyanta-anukāma
ṃ
gāmī
|| PS_5,2.11 ||
_____START JKv_5,2.11:
avārapāra atyanta anukāma ity etebhyo dvitīyāsamarthebhyaḥ gāmī ity etasminn arthe khaḥ pratyayo bhavati /
gamiṣyati iti gāmī, bhaviṣyati gamyādayaḥ (*3,3.3) iti /
aka-inor bhavisyad-ādhamarṇyayoḥ (*2,2.70) /
iti ṣaṣṭhīpratiṣedhaḥ /
avārapāraṃ gāmī avārapārīṇaḥ /
viparītāc ca /
pārāvārīṇaḥ /
vigr̥hītād api iṣyate /
avārīṇaḥ /
atyantaṃ gāmī atyantīnaḥ /
bhr̥śaṃ gantā ity arthaḥ /
anukāmaṃ gāmī anukāmīnaḥ /
yathā+iṣṭaṃ gantā ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL