Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
samamsamam vijayate
Previous
-
Next
Click here to show the links to concordance
samā
ṃ
samā
ṃ
vijāyate
|| PS_5,2.12 ||
_____START JKv_5,2.12:
samāṃsamām iti vīpasā /
subantasamudāyaḥ prakr̥tiḥ /
vijāyate garbhaṃ dhārayati iti pratyayārthaḥ /
garbhadhāraṇena sakalā 'pi samā vyāpyate iti atyantasaṃyoge dvitīyā /
samāṃsamāṃ vijāyate samāṃsamīnā gauḥ /
samāṃsamīnā vaḍavā /
pūrvapade supo 'lug vaktavyaḥ /
kecit tu samāyāṃ vijāyate iti vigr̥hṇanti, garbhamocane tu vijanir vartate ity āhuḥ /
teṣāṃ pūrvapade yalopamātraṃ nipātyate, pariśiṣṭasya alug vaktavyaḥ /
anutpattāv uttarapadasya ca vā yalopo vaktavyaḥ /
samāṃsamāṃvijāyate, samāyāṃ samāyāṃ vijāyate iti vā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL