Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
vratena jivati
Previous
-
Next
Click here to show the links to concordance
vrātena jīvati
|| PS_5,2.21 ||
_____START JKv_5,2.21:
nirdeśād eva tr̥tīyā samarthavibhaktiḥ /
vrāta-śabdāt tr̥tīyāsamarthāt jīvati ity asminn arthe khañ pratyayo bhavati /
nānājātīyāḥ aniyatavr̥ttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ /
utsedhaḥ śarīraṃ, tadāyāsya ye jīvanti te utsedhajīvinaḥ, teṣā karma vrātam /
tena vrātena jīvati vrātīnaḥ /
teṣām eva vrātānāmanyatama ucyate /
yastvanyastadīyena jīvati tatra na+iṣyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL