Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
iko jhal
Previous
-
Next
Click here to show the links to concordance
iko jhal
|| PS_1,2.9 ||
_____START JKv_1,2.9:
san ity anuvartate /
ktvā iti nivr̥tam /
igantād dhātoḥ paro jhal-ādiḥ san kid bhavati /
cicīṣati /
tuṣṭūṣati /
cikīrṣati /
ikaḥ iti kim ? pipāsati /
tiṣṭhāsati /
jhal iti kim ? śiśayiṣate /
kim artham idam ucyate ? guṇo mā bhūt iti /
aj-jhana-gamāṃ sani (*6,4.16) iti dīrghatvaṃ guṇasya bādhakaṃ bhaviṣyati ? yatha-iva tarhi dīrghatvaṃ guṇaṃ bādhate tathā ṇilopamapi badheta /
tasmād dīrghatvasya avakāśa-dānāya kittvam idam ārabhyate /
cicīṣati ity ādiṣu sāvakāśaṃ dīrghatvaṃ partvād ṇilopena bādhyate /
jñīpsati /
[#34]
ikaḥ kittvaṃ guṇo mā bhūt dīrgha-ārambhāt kr̥te bhatet /
anarthakam tu hrasva-arthaṃ dīrghāṇāṃ tu prasajyate //1//
sāmarthyāddhi punarbhāvyamr̥̄dittvaṃ dīrghasaṃśrayam /
dīrghāṇāṃ nākr̥te kīrghe ṇilopastu prayojanam //2//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL