Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
sam-pra-udas ca katac
Previous
-
Next
Click here to show the links to concordance
sa
ṃ
-pra-udaś ca ka
ṭ
ac
|| PS_5,2.29 ||
_____START JKv_5,2.29:
sam pra ud ity etebhyaḥ kaṭac pratyayo bhavati /
cakārād veśca /
saṅkaṭam /
prakaṭam /
utkaṭam /
vikaṭam /
kaṭacprakaraṇe 'lābūtilomābhaṅgābhyo rajasy upasaṅkhyānam /
alābūnāṃ rajaḥ alābūkaṭam /
tilakaṭam /
umākaṭam /
bhaṅgākaṭam /
goṣṭhādayaḥ sthānādiṣu paśunām ādibhya upasaṅkhyānam /
gavāṃ sthānaṃ gogoṣṭham /
mahiṣīgoṣṭham /
saṅghāte kaṭac vaktavyaḥ /
[#504]
avīnāṃ saṅghātaḥ avikaṭam /
vistāre paṭac vaktavyaḥ /
avipaṭam /
dvitve goyugac /
uṣṭragoyugam /
aśvagoyugam /
prakr̥tyarthasya ṣaṭtve ṣaṅgavac /
hastiṣaṅgavam /
aśvaṣaṅgavam /
vikāre snehe tailac /
eraṇḍatailam /
iṅgudītailam /
tilatailam /
bhavane kṣetre ikṣvādibhyaḥ śākaṭaśākinau /
ikṣuśākaṭam, ikṣuśākinam /
mūlaśākaṭam, mūlaśākinam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL