Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
inac pitac cika ci ca
Previous
-
Next
Click here to show the links to concordance
inac pi
ṭ
ac cika ci ca
|| PS_5,2.33 ||
_____START JKv_5,2.33:
neḥ ity eva, nate nāsikāyāḥ iti ca /
ni-śabdān nāsikāyā nate 'bhidheye inac piṭac ity etau pratyayau bhavataḥ, tatsaṃniyogena ca ni-śabdasya yathāsaṅkhyaṃ cika ci ity etāv ādeśau bhavataḥ /
cikinaḥ, cipiṭaḥ //
kakāraḥ pratyayo vaktavyaścik ca prakr̥tyādeśaḥ /
cikkaḥ /
tathā ca+uktam - inac-piṭac-kāścikacicikādeśāś ca vaktavyāḥ iti /
klinnasya cil-pillaś ca asya cakṣuṣī /
klinnasya cil pil ity etāv ādeśau bhavataḥ laś ca pratyayo 'sya cakṣuṣī ity etasminn arthe /
klinne asya cakṣuṣī cillaḥ, pillaḥ /
culādeśo vaktavyaḥ /
cullaḥ /
asya ity anena nārthaḥ /
cakṣuṣor eva abhidhāne pratyaya iṣyate /
klianne cakṣuṣī cille, pille culle /
tadyogāt tu puruṣas tathā+ucyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL