Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

pramāe dvayasaj-daghnañ-mātraca || PS_5,2.37 ||


_____START JKv_5,2.37:

tad asya ity anuvartate /
tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe dvayasac daghnac mātrac ity ete pratyayā bhavanti yat tat prathamāsamarthaṃ pramāṇaṃ cet tad bhavati /
ūruḥ pramāṇam asya ūrudvayasam, ūrudaghnam, ūrumātram /
jānudvayasam /
jānudaghnam /
jānumātram /
prathamaś ca dvitiyaś ca ūrdhvamāne matau mama /
ūrudvayasam udakam /
ūrudaghnam udakam /
mātrac punar aviśeṣeṇa, prasthamātram ity api bhavati /
pramāṇe lo vaktavyaḥ /
pramāṇa-śabdā iti ye prasiddhāḥ, tebhya utpannasya pratyayasya lug bhavati /
śamaḥ pramāṇamasya śamaḥ /
diṣṭiḥ /
vitastiḥ /
dvigor nityam /
dvau śamau pramāṇam asya dviśamaḥ /
triśamaḥ /
dvivitastiḥ /
nitya-grahaṇaṃ kim ? saṃśaye śrāviṇaṃ vakṣyati, tatra api dvigor lug eva yathā syāt /
dve diṣṭī syātāṃ vā na vā dvidiṣṭiḥ /
ḍiṭ stome vaktavyaḥ /
pañcadaśaḥ stomaḥ /
pañcadaśī rātriḥ /
ṭittvād ṅīp /
śanśatorḍinirvaktavyaḥ /
pañcadaśino 'rdhamāsāḥ, triṃśino māsāḥ /
viṃśateś ceti vaktavyam /
viṃśino 'ṅgirasaḥ /
pramāṇaparimāṇābhyāṃ saṅkhyāyāś ca api saṃśaye mātrac vaktavyaḥ /
śamamātram /
diṣṭimātram /
prasthamātram /
kuḍavamātram /
pañcamātram /
daśamātrā gāvaḥ /
vatvantāt svārthe dvayasajmātracau bahulam /
tāvad eva tāvaddvayasam, tāvanmātram /
etāvaddvayasam, etāvanmātram /
yāvaddvayasam, yāvanmātram //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#507]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL