Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
pramane dvayasaj-daghnañ-matracah
Previous
-
Next
Click here to show the links to concordance
pramā
ṇ
e dvayasaj-daghnañ-mātraca
ḥ
|| PS_5,2.37 ||
_____START JKv_5,2.37:
tad asya ity anuvartate /
tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe dvayasac daghnac mātrac ity ete pratyayā bhavanti yat tat prathamāsamarthaṃ pramāṇaṃ cet tad bhavati /
ūruḥ pramāṇam asya ūrudvayasam, ūrudaghnam, ūrumātram /
jānudvayasam /
jānudaghnam /
jānumātram /
prathamaś ca dvitiyaś ca ūrdhvamāne matau mama /
ūrudvayasam udakam /
ūrudaghnam udakam /
mātrac punar aviśeṣeṇa, prasthamātram ity api bhavati /
pramāṇe lo vaktavyaḥ /
pramāṇa-śabdā iti ye prasiddhāḥ, tebhya utpannasya pratyayasya lug bhavati /
śamaḥ pramāṇamasya śamaḥ /
diṣṭiḥ /
vitastiḥ /
dvigor nityam /
dvau śamau pramāṇam asya dviśamaḥ /
triśamaḥ /
dvivitastiḥ /
nitya-grahaṇaṃ kim ? saṃśaye śrāviṇaṃ vakṣyati, tatra api dvigor lug eva yathā syāt /
dve diṣṭī syātāṃ vā na vā dvidiṣṭiḥ /
ḍiṭ stome vaktavyaḥ /
pañcadaśaḥ stomaḥ /
pañcadaśī rātriḥ /
ṭittvād ṅīp /
śanśatorḍinirvaktavyaḥ /
pañcadaśino 'rdhamāsāḥ, triṃśino māsāḥ /
viṃśateś ceti vaktavyam /
viṃśino 'ṅgirasaḥ /
pramāṇaparimāṇābhyāṃ saṅkhyāyāś ca api saṃśaye mātrac vaktavyaḥ /
śamamātram /
diṣṭimātram /
prasthamātram /
kuḍavamātram /
pañcamātram /
daśamātrā gāvaḥ /
vatvantāt svārthe dvayasajmātracau bahulam /
tāvad eva tāvaddvayasam, tāvanmātram /
etāvaddvayasam, etāvanmātram /
yāvaddvayasam, yāvanmātram //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#507]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL