Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
purusa-hastibhyam an ca
Previous
-
Next
Click here to show the links to concordance
puru
ṣ
a-hastibhyām a
ṇ
ca
|| PS_5,2.38 ||
_____START JKv_5,2.38:
tad asya ity eva, pramāṇe iti ca /
puruṣahastibhyāṃ prathamāsamarthābhyāṃ pramāṇopādhikābhyām asya iti ṣaṣṭhyārthe aṇ pratyayo bhavati, cakārād dvayasajādayaḥ /
puruṣaḥ pramāṇam asya pauruṣam, puruṣadvayasam, puruṣadadhnam, puruṣamātram /
hāstinam, hastidvayasam, hastidaghnam, hastimātram /
dvigor nityaṃ luk /
dvipuruṣam udakam /
tripuruṣam udakam /
dvihasti /
trihasti /
dvipuruṣī /
tripuruṣī /
dvihastini /
trihasinī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL