Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
5
2
kimah sankhyaparimane dati ca
Previous
-
Next
Click here to show the links to concordance
kima
ḥ
sa
ṅ
khyāparimā
ṇ
e
ḍ
ati ca
|| PS_5,2.41 ||
_____START JKv_5,2.41:
saṅkhyāyāḥ parimāṇaṃ saṅkhyāparicchedaḥ ity arthaḥ /
saṅkhyāparimāṇe vartamānāt kimaḥ prathamāsamarthād asya iti ṣaṣṭhyarthe ḍatiḥ pratyayo bhavati, cakārād vatup /
tasya ca vakārasya ghādeśo bhavati /
pr̥cchyamānatvāt paricchedopādhikāyāṃ saṅkhyāyāṃ vartamānāt kimaḥ pratyayo vijñāyate /
[#508]
kā saṅkhyā parimāṇam eṣāṃ brāhmaṇānām kati brāhmaṇāḥ, kiyanto brāhmaṇāḥ /
atha vā saṅkhyā+eva parimāṇātmikā paricchedasvabhāvā gr̥hyate, kā saṅkhyā parimāṇaṃ yeṣāṃ iti /
nanu ca saṅkhyā evamātmikaiva paricchedasvabhāvā, sā kimarthaṃ parimāṇena viśeṣyate ? yatra aparicchedakatvena vivakṣyate tatra mā bhūd iti /
kṣepe hi paricchedo na asti, keyam eṣāṃ saṅkhyā daśānām iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL